Declension table of vātsyakhaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātsyakhaṇḍaḥ | vātsyakhaṇḍau | vātsyakhaṇḍāḥ |
Vocative | vātsyakhaṇḍa | vātsyakhaṇḍau | vātsyakhaṇḍāḥ |
Accusative | vātsyakhaṇḍam | vātsyakhaṇḍau | vātsyakhaṇḍān |
Instrumental | vātsyakhaṇḍena | vātsyakhaṇḍābhyām | vātsyakhaṇḍaiḥ |
Dative | vātsyakhaṇḍāya | vātsyakhaṇḍābhyām | vātsyakhaṇḍebhyaḥ |
Ablative | vātsyakhaṇḍāt | vātsyakhaṇḍābhyām | vātsyakhaṇḍebhyaḥ |
Genitive | vātsyakhaṇḍasya | vātsyakhaṇḍayoḥ | vātsyakhaṇḍānām |
Locative | vātsyakhaṇḍe | vātsyakhaṇḍayoḥ | vātsyakhaṇḍeṣu |