Declension table of ?vātsyagulmaka

Deva

MasculineSingularDualPlural
Nominativevātsyagulmakaḥ vātsyagulmakau vātsyagulmakāḥ
Vocativevātsyagulmaka vātsyagulmakau vātsyagulmakāḥ
Accusativevātsyagulmakam vātsyagulmakau vātsyagulmakān
Instrumentalvātsyagulmakena vātsyagulmakābhyām vātsyagulmakaiḥ vātsyagulmakebhiḥ
Dativevātsyagulmakāya vātsyagulmakābhyām vātsyagulmakebhyaḥ
Ablativevātsyagulmakāt vātsyagulmakābhyām vātsyagulmakebhyaḥ
Genitivevātsyagulmakasya vātsyagulmakayoḥ vātsyagulmakānām
Locativevātsyagulmake vātsyagulmakayoḥ vātsyagulmakeṣu

Compound vātsyagulmaka -

Adverb -vātsyagulmakam -vātsyagulmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria