Declension table of vātsyāyanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātsyāyanīyam | vātsyāyanīye | vātsyāyanīyāni |
Vocative | vātsyāyanīya | vātsyāyanīye | vātsyāyanīyāni |
Accusative | vātsyāyanīyam | vātsyāyanīye | vātsyāyanīyāni |
Instrumental | vātsyāyanīyena | vātsyāyanīyābhyām | vātsyāyanīyaiḥ |
Dative | vātsyāyanīyāya | vātsyāyanīyābhyām | vātsyāyanīyebhyaḥ |
Ablative | vātsyāyanīyāt | vātsyāyanīyābhyām | vātsyāyanīyebhyaḥ |
Genitive | vātsyāyanīyasya | vātsyāyanīyayoḥ | vātsyāyanīyānām |
Locative | vātsyāyanīye | vātsyāyanīyayoḥ | vātsyāyanīyeṣu |