Declension table of ?vātsyāyanī

Deva

FeminineSingularDualPlural
Nominativevātsyāyanī vātsyāyanyau vātsyāyanyaḥ
Vocativevātsyāyani vātsyāyanyau vātsyāyanyaḥ
Accusativevātsyāyanīm vātsyāyanyau vātsyāyanīḥ
Instrumentalvātsyāyanyā vātsyāyanībhyām vātsyāyanībhiḥ
Dativevātsyāyanyai vātsyāyanībhyām vātsyāyanībhyaḥ
Ablativevātsyāyanyāḥ vātsyāyanībhyām vātsyāyanībhyaḥ
Genitivevātsyāyanyāḥ vātsyāyanyoḥ vātsyāyanīnām
Locativevātsyāyanyām vātsyāyanyoḥ vātsyāyanīṣu

Compound vātsyāyani - vātsyāyanī -

Adverb -vātsyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria