Declension table of ?vātsyāyanabhāṣya

Deva

NeuterSingularDualPlural
Nominativevātsyāyanabhāṣyam vātsyāyanabhāṣye vātsyāyanabhāṣyāṇi
Vocativevātsyāyanabhāṣya vātsyāyanabhāṣye vātsyāyanabhāṣyāṇi
Accusativevātsyāyanabhāṣyam vātsyāyanabhāṣye vātsyāyanabhāṣyāṇi
Instrumentalvātsyāyanabhāṣyeṇa vātsyāyanabhāṣyābhyām vātsyāyanabhāṣyaiḥ
Dativevātsyāyanabhāṣyāya vātsyāyanabhāṣyābhyām vātsyāyanabhāṣyebhyaḥ
Ablativevātsyāyanabhāṣyāt vātsyāyanabhāṣyābhyām vātsyāyanabhāṣyebhyaḥ
Genitivevātsyāyanabhāṣyasya vātsyāyanabhāṣyayoḥ vātsyāyanabhāṣyāṇām
Locativevātsyāyanabhāṣye vātsyāyanabhāṣyayoḥ vātsyāyanabhāṣyeṣu

Compound vātsyāyanabhāṣya -

Adverb -vātsyāyanabhāṣyam -vātsyāyanabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria