Declension table of vātsyāyana

Deva

NeuterSingularDualPlural
Nominativevātsyāyanam vātsyāyane vātsyāyanāni
Vocativevātsyāyana vātsyāyane vātsyāyanāni
Accusativevātsyāyanam vātsyāyane vātsyāyanāni
Instrumentalvātsyāyanena vātsyāyanābhyām vātsyāyanaiḥ
Dativevātsyāyanāya vātsyāyanābhyām vātsyāyanebhyaḥ
Ablativevātsyāyanāt vātsyāyanābhyām vātsyāyanebhyaḥ
Genitivevātsyāyanasya vātsyāyanayoḥ vātsyāyanānām
Locativevātsyāyane vātsyāyanayoḥ vātsyāyaneṣu

Compound vātsyāyana -

Adverb -vātsyāyanam -vātsyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria