Declension table of vātsya

Deva

MasculineSingularDualPlural
Nominativevātsyaḥ vātsyau vātsyāḥ
Vocativevātsya vātsyau vātsyāḥ
Accusativevātsyam vātsyau vātsyān
Instrumentalvātsyena vātsyābhyām vātsyaiḥ
Dativevātsyāya vātsyābhyām vātsyebhyaḥ
Ablativevātsyāt vātsyābhyām vātsyebhyaḥ
Genitivevātsyasya vātsyayoḥ vātsyānām
Locativevātsye vātsyayoḥ vātsyeṣu

Compound vātsya -

Adverb -vātsyam -vātsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria