Declension table of ?vātsoddharaṇa

Deva

NeuterSingularDualPlural
Nominativevātsoddharaṇam vātsoddharaṇe vātsoddharaṇāni
Vocativevātsoddharaṇa vātsoddharaṇe vātsoddharaṇāni
Accusativevātsoddharaṇam vātsoddharaṇe vātsoddharaṇāni
Instrumentalvātsoddharaṇena vātsoddharaṇābhyām vātsoddharaṇaiḥ
Dativevātsoddharaṇāya vātsoddharaṇābhyām vātsoddharaṇebhyaḥ
Ablativevātsoddharaṇāt vātsoddharaṇābhyām vātsoddharaṇebhyaḥ
Genitivevātsoddharaṇasya vātsoddharaṇayoḥ vātsoddharaṇānām
Locativevātsoddharaṇe vātsoddharaṇayoḥ vātsoddharaṇeṣu

Compound vātsoddharaṇa -

Adverb -vātsoddharaṇam -vātsoddharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria