Declension table of ?vātsoddharaṇa

Deva

MasculineSingularDualPlural
Nominativevātsoddharaṇaḥ vātsoddharaṇau vātsoddharaṇāḥ
Vocativevātsoddharaṇa vātsoddharaṇau vātsoddharaṇāḥ
Accusativevātsoddharaṇam vātsoddharaṇau vātsoddharaṇān
Instrumentalvātsoddharaṇena vātsoddharaṇābhyām vātsoddharaṇaiḥ vātsoddharaṇebhiḥ
Dativevātsoddharaṇāya vātsoddharaṇābhyām vātsoddharaṇebhyaḥ
Ablativevātsoddharaṇāt vātsoddharaṇābhyām vātsoddharaṇebhyaḥ
Genitivevātsoddharaṇasya vātsoddharaṇayoḥ vātsoddharaṇānām
Locativevātsoddharaṇe vātsoddharaṇayoḥ vātsoddharaṇeṣu

Compound vātsoddharaṇa -

Adverb -vātsoddharaṇam -vātsoddharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria