Declension table of vātsīputrīya

Deva

MasculineSingularDualPlural
Nominativevātsīputrīyaḥ vātsīputrīyau vātsīputrīyāḥ
Vocativevātsīputrīya vātsīputrīyau vātsīputrīyāḥ
Accusativevātsīputrīyam vātsīputrīyau vātsīputrīyān
Instrumentalvātsīputrīyeṇa vātsīputrīyābhyām vātsīputrīyaiḥ vātsīputrīyebhiḥ
Dativevātsīputrīyāya vātsīputrīyābhyām vātsīputrīyebhyaḥ
Ablativevātsīputrīyāt vātsīputrīyābhyām vātsīputrīyebhyaḥ
Genitivevātsīputrīyasya vātsīputrīyayoḥ vātsīputrīyāṇām
Locativevātsīputrīye vātsīputrīyayoḥ vātsīputrīyeṣu

Compound vātsīputrīya -

Adverb -vātsīputrīyam -vātsīputrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria