Declension table of ?vātsīmāṇḍavīputra

Deva

MasculineSingularDualPlural
Nominativevātsīmāṇḍavīputraḥ vātsīmāṇḍavīputrau vātsīmāṇḍavīputrāḥ
Vocativevātsīmāṇḍavīputra vātsīmāṇḍavīputrau vātsīmāṇḍavīputrāḥ
Accusativevātsīmāṇḍavīputram vātsīmāṇḍavīputrau vātsīmāṇḍavīputrān
Instrumentalvātsīmāṇḍavīputreṇa vātsīmāṇḍavīputrābhyām vātsīmāṇḍavīputraiḥ vātsīmāṇḍavīputrebhiḥ
Dativevātsīmāṇḍavīputrāya vātsīmāṇḍavīputrābhyām vātsīmāṇḍavīputrebhyaḥ
Ablativevātsīmāṇḍavīputrāt vātsīmāṇḍavīputrābhyām vātsīmāṇḍavīputrebhyaḥ
Genitivevātsīmāṇḍavīputrasya vātsīmāṇḍavīputrayoḥ vātsīmāṇḍavīputrāṇām
Locativevātsīmāṇḍavīputre vātsīmāṇḍavīputrayoḥ vātsīmāṇḍavīputreṣu

Compound vātsīmāṇḍavīputra -

Adverb -vātsīmāṇḍavīputram -vātsīmāṇḍavīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria