Declension table of vātsi

Deva

MasculineSingularDualPlural
Nominativevātsiḥ vātsī vātsayaḥ
Vocativevātse vātsī vātsayaḥ
Accusativevātsim vātsī vātsīn
Instrumentalvātsinā vātsibhyām vātsibhiḥ
Dativevātsaye vātsibhyām vātsibhyaḥ
Ablativevātseḥ vātsibhyām vātsibhyaḥ
Genitivevātseḥ vātsyoḥ vātsīnām
Locativevātsau vātsyoḥ vātsiṣu

Compound vātsi -

Adverb -vātsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria