Declension table of ?vātsaprīyā

Deva

FeminineSingularDualPlural
Nominativevātsaprīyā vātsaprīye vātsaprīyāḥ
Vocativevātsaprīye vātsaprīye vātsaprīyāḥ
Accusativevātsaprīyām vātsaprīye vātsaprīyāḥ
Instrumentalvātsaprīyayā vātsaprīyābhyām vātsaprīyābhiḥ
Dativevātsaprīyāyai vātsaprīyābhyām vātsaprīyābhyaḥ
Ablativevātsaprīyāyāḥ vātsaprīyābhyām vātsaprīyābhyaḥ
Genitivevātsaprīyāyāḥ vātsaprīyayoḥ vātsaprīyāṇām
Locativevātsaprīyāyām vātsaprīyayoḥ vātsaprīyāsu

Adverb -vātsaprīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria