Declension table of ?vātsalyabandhin

Deva

NeuterSingularDualPlural
Nominativevātsalyabandhi vātsalyabandhinī vātsalyabandhīni
Vocativevātsalyabandhin vātsalyabandhi vātsalyabandhinī vātsalyabandhīni
Accusativevātsalyabandhi vātsalyabandhinī vātsalyabandhīni
Instrumentalvātsalyabandhinā vātsalyabandhibhyām vātsalyabandhibhiḥ
Dativevātsalyabandhine vātsalyabandhibhyām vātsalyabandhibhyaḥ
Ablativevātsalyabandhinaḥ vātsalyabandhibhyām vātsalyabandhibhyaḥ
Genitivevātsalyabandhinaḥ vātsalyabandhinoḥ vātsalyabandhinām
Locativevātsalyabandhini vātsalyabandhinoḥ vātsalyabandhiṣu

Compound vātsalyabandhi -

Adverb -vātsalyabandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria