Declension table of vātsalya

Deva

NeuterSingularDualPlural
Nominativevātsalyam vātsalye vātsalyāni
Vocativevātsalya vātsalye vātsalyāni
Accusativevātsalyam vātsalye vātsalyāni
Instrumentalvātsalyena vātsalyābhyām vātsalyaiḥ
Dativevātsalyāya vātsalyābhyām vātsalyebhyaḥ
Ablativevātsalyāt vātsalyābhyām vātsalyebhyaḥ
Genitivevātsalyasya vātsalyayoḥ vātsalyānām
Locativevātsalye vātsalyayoḥ vātsalyeṣu

Compound vātsalya -

Adverb -vātsalyam -vātsalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria