Declension table of ?vātsakā

Deva

FeminineSingularDualPlural
Nominativevātsakā vātsake vātsakāḥ
Vocativevātsake vātsake vātsakāḥ
Accusativevātsakām vātsake vātsakāḥ
Instrumentalvātsakayā vātsakābhyām vātsakābhiḥ
Dativevātsakāyai vātsakābhyām vātsakābhyaḥ
Ablativevātsakāyāḥ vātsakābhyām vātsakābhyaḥ
Genitivevātsakāyāḥ vātsakayoḥ vātsakānām
Locativevātsakāyām vātsakayoḥ vātsakāsu

Adverb -vātsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria