Declension table of ?vātsaka

Deva

MasculineSingularDualPlural
Nominativevātsakaḥ vātsakau vātsakāḥ
Vocativevātsaka vātsakau vātsakāḥ
Accusativevātsakam vātsakau vātsakān
Instrumentalvātsakena vātsakābhyām vātsakaiḥ vātsakebhiḥ
Dativevātsakāya vātsakābhyām vātsakebhyaḥ
Ablativevātsakāt vātsakābhyām vātsakebhyaḥ
Genitivevātsakasya vātsakayoḥ vātsakānām
Locativevātsake vātsakayoḥ vātsakeṣu

Compound vātsaka -

Adverb -vātsakam -vātsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria