Declension table of vātsabandhavidDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātsabandhavit | vātsabandhavidau | vātsabandhavidaḥ |
Vocative | vātsabandhavit | vātsabandhavidau | vātsabandhavidaḥ |
Accusative | vātsabandhavidam | vātsabandhavidau | vātsabandhavidaḥ |
Instrumental | vātsabandhavidā | vātsabandhavidbhyām | vātsabandhavidbhiḥ |
Dative | vātsabandhavide | vātsabandhavidbhyām | vātsabandhavidbhyaḥ |
Ablative | vātsabandhavidaḥ | vātsabandhavidbhyām | vātsabandhavidbhyaḥ |
Genitive | vātsabandhavidaḥ | vātsabandhavidoḥ | vātsabandhavidām |
Locative | vātsabandhavidi | vātsabandhavidoḥ | vātsabandhavitsu |