Declension table of ?vātsabandha

Deva

NeuterSingularDualPlural
Nominativevātsabandham vātsabandhe vātsabandhāni
Vocativevātsabandha vātsabandhe vātsabandhāni
Accusativevātsabandham vātsabandhe vātsabandhāni
Instrumentalvātsabandhena vātsabandhābhyām vātsabandhaiḥ
Dativevātsabandhāya vātsabandhābhyām vātsabandhebhyaḥ
Ablativevātsabandhāt vātsabandhābhyām vātsabandhebhyaḥ
Genitivevātsabandhasya vātsabandhayoḥ vātsabandhānām
Locativevātsabandhe vātsabandhayoḥ vātsabandheṣu

Compound vātsabandha -

Adverb -vātsabandham -vātsabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria