Declension table of ?vātotthā

Deva

FeminineSingularDualPlural
Nominativevātotthā vātotthe vātotthāḥ
Vocativevātotthe vātotthe vātotthāḥ
Accusativevātotthām vātotthe vātotthāḥ
Instrumentalvātotthayā vātotthābhyām vātotthābhiḥ
Dativevātotthāyai vātotthābhyām vātotthābhyaḥ
Ablativevātotthāyāḥ vātotthābhyām vātotthābhyaḥ
Genitivevātotthāyāḥ vātotthayoḥ vātotthānām
Locativevātotthāyām vātotthayoḥ vātotthāsu

Adverb -vātottham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria