Declension table of ?vātottha

Deva

NeuterSingularDualPlural
Nominativevātottham vātotthe vātotthāni
Vocativevātottha vātotthe vātotthāni
Accusativevātottham vātotthe vātotthāni
Instrumentalvātotthena vātotthābhyām vātotthaiḥ
Dativevātotthāya vātotthābhyām vātotthebhyaḥ
Ablativevātotthāt vātotthābhyām vātotthebhyaḥ
Genitivevātotthasya vātotthayoḥ vātotthānām
Locativevātotthe vātotthayoḥ vātottheṣu

Compound vātottha -

Adverb -vātottham -vātotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria