Declension table of ?vātottha

Deva

MasculineSingularDualPlural
Nominativevātotthaḥ vātotthau vātotthāḥ
Vocativevātottha vātotthau vātotthāḥ
Accusativevātottham vātotthau vātotthān
Instrumentalvātotthena vātotthābhyām vātotthaiḥ vātotthebhiḥ
Dativevātotthāya vātotthābhyām vātotthebhyaḥ
Ablativevātotthāt vātotthābhyām vātotthebhyaḥ
Genitivevātotthasya vātotthayoḥ vātotthānām
Locativevātotthe vātotthayoḥ vātottheṣu

Compound vātottha -

Adverb -vātottham -vātotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria