Declension table of ?vātopasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevātopasṛṣṭaḥ vātopasṛṣṭau vātopasṛṣṭāḥ
Vocativevātopasṛṣṭa vātopasṛṣṭau vātopasṛṣṭāḥ
Accusativevātopasṛṣṭam vātopasṛṣṭau vātopasṛṣṭān
Instrumentalvātopasṛṣṭena vātopasṛṣṭābhyām vātopasṛṣṭaiḥ vātopasṛṣṭebhiḥ
Dativevātopasṛṣṭāya vātopasṛṣṭābhyām vātopasṛṣṭebhyaḥ
Ablativevātopasṛṣṭāt vātopasṛṣṭābhyām vātopasṛṣṭebhyaḥ
Genitivevātopasṛṣṭasya vātopasṛṣṭayoḥ vātopasṛṣṭānām
Locativevātopasṛṣṭe vātopasṛṣṭayoḥ vātopasṛṣṭeṣu

Compound vātopasṛṣṭa -

Adverb -vātopasṛṣṭam -vātopasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria