Declension table of ?vātopajūta

Deva

NeuterSingularDualPlural
Nominativevātopajūtam vātopajūte vātopajūtāni
Vocativevātopajūta vātopajūte vātopajūtāni
Accusativevātopajūtam vātopajūte vātopajūtāni
Instrumentalvātopajūtena vātopajūtābhyām vātopajūtaiḥ
Dativevātopajūtāya vātopajūtābhyām vātopajūtebhyaḥ
Ablativevātopajūtāt vātopajūtābhyām vātopajūtebhyaḥ
Genitivevātopajūtasya vātopajūtayoḥ vātopajūtānām
Locativevātopajūte vātopajūtayoḥ vātopajūteṣu

Compound vātopajūta -

Adverb -vātopajūtam -vātopajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria