Declension table of ?vātopajūta

Deva

MasculineSingularDualPlural
Nominativevātopajūtaḥ vātopajūtau vātopajūtāḥ
Vocativevātopajūta vātopajūtau vātopajūtāḥ
Accusativevātopajūtam vātopajūtau vātopajūtān
Instrumentalvātopajūtena vātopajūtābhyām vātopajūtaiḥ vātopajūtebhiḥ
Dativevātopajūtāya vātopajūtābhyām vātopajūtebhyaḥ
Ablativevātopajūtāt vātopajūtābhyām vātopajūtebhyaḥ
Genitivevātopajūtasya vātopajūtayoḥ vātopajūtānām
Locativevātopajūte vātopajūtayoḥ vātopajūteṣu

Compound vātopajūta -

Adverb -vātopajūtam -vātopajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria