Declension table of ?vātopadhūtā

Deva

FeminineSingularDualPlural
Nominativevātopadhūtā vātopadhūte vātopadhūtāḥ
Vocativevātopadhūte vātopadhūte vātopadhūtāḥ
Accusativevātopadhūtām vātopadhūte vātopadhūtāḥ
Instrumentalvātopadhūtayā vātopadhūtābhyām vātopadhūtābhiḥ
Dativevātopadhūtāyai vātopadhūtābhyām vātopadhūtābhyaḥ
Ablativevātopadhūtāyāḥ vātopadhūtābhyām vātopadhūtābhyaḥ
Genitivevātopadhūtāyāḥ vātopadhūtayoḥ vātopadhūtānām
Locativevātopadhūtāyām vātopadhūtayoḥ vātopadhūtāsu

Adverb -vātopadhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria