Declension table of ?vātopadhūta

Deva

MasculineSingularDualPlural
Nominativevātopadhūtaḥ vātopadhūtau vātopadhūtāḥ
Vocativevātopadhūta vātopadhūtau vātopadhūtāḥ
Accusativevātopadhūtam vātopadhūtau vātopadhūtān
Instrumentalvātopadhūtena vātopadhūtābhyām vātopadhūtaiḥ vātopadhūtebhiḥ
Dativevātopadhūtāya vātopadhūtābhyām vātopadhūtebhyaḥ
Ablativevātopadhūtāt vātopadhūtābhyām vātopadhūtebhyaḥ
Genitivevātopadhūtasya vātopadhūtayoḥ vātopadhūtānām
Locativevātopadhūte vātopadhūtayoḥ vātopadhūteṣu

Compound vātopadhūta -

Adverb -vātopadhūtam -vātopadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria