Declension table of ?vātona

Deva

MasculineSingularDualPlural
Nominativevātonaḥ vātonau vātonāḥ
Vocativevātona vātonau vātonāḥ
Accusativevātonam vātonau vātonān
Instrumentalvātonena vātonābhyām vātonaiḥ vātonebhiḥ
Dativevātonāya vātonābhyām vātonebhyaḥ
Ablativevātonāt vātonābhyām vātonebhyaḥ
Genitivevātonasya vātonayoḥ vātonānām
Locativevātone vātonayoḥ vātoneṣu

Compound vātona -

Adverb -vātonam -vātonāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria