Declension table of ?vātodarin

Deva

MasculineSingularDualPlural
Nominativevātodarī vātodariṇau vātodariṇaḥ
Vocativevātodarin vātodariṇau vātodariṇaḥ
Accusativevātodariṇam vātodariṇau vātodariṇaḥ
Instrumentalvātodariṇā vātodaribhyām vātodaribhiḥ
Dativevātodariṇe vātodaribhyām vātodaribhyaḥ
Ablativevātodariṇaḥ vātodaribhyām vātodaribhyaḥ
Genitivevātodariṇaḥ vātodariṇoḥ vātodariṇām
Locativevātodariṇi vātodariṇoḥ vātodariṣu

Compound vātodari -

Adverb -vātodari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria