Declension table of ?vātodariṇī

Deva

FeminineSingularDualPlural
Nominativevātodariṇī vātodariṇyau vātodariṇyaḥ
Vocativevātodariṇi vātodariṇyau vātodariṇyaḥ
Accusativevātodariṇīm vātodariṇyau vātodariṇīḥ
Instrumentalvātodariṇyā vātodariṇībhyām vātodariṇībhiḥ
Dativevātodariṇyai vātodariṇībhyām vātodariṇībhyaḥ
Ablativevātodariṇyāḥ vātodariṇībhyām vātodariṇībhyaḥ
Genitivevātodariṇyāḥ vātodariṇyoḥ vātodariṇīnām
Locativevātodariṇyām vātodariṇyoḥ vātodariṇīṣu

Compound vātodariṇi - vātodariṇī -

Adverb -vātodariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria