Declension table of ?vātikapiṇḍaka

Deva

MasculineSingularDualPlural
Nominativevātikapiṇḍakaḥ vātikapiṇḍakau vātikapiṇḍakāḥ
Vocativevātikapiṇḍaka vātikapiṇḍakau vātikapiṇḍakāḥ
Accusativevātikapiṇḍakam vātikapiṇḍakau vātikapiṇḍakān
Instrumentalvātikapiṇḍakena vātikapiṇḍakābhyām vātikapiṇḍakaiḥ vātikapiṇḍakebhiḥ
Dativevātikapiṇḍakāya vātikapiṇḍakābhyām vātikapiṇḍakebhyaḥ
Ablativevātikapiṇḍakāt vātikapiṇḍakābhyām vātikapiṇḍakebhyaḥ
Genitivevātikapiṇḍakasya vātikapiṇḍakayoḥ vātikapiṇḍakānām
Locativevātikapiṇḍake vātikapiṇḍakayoḥ vātikapiṇḍakeṣu

Compound vātikapiṇḍaka -

Adverb -vātikapiṇḍakam -vātikapiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria