Declension table of ?vātikakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativevātikakhaṇḍaḥ vātikakhaṇḍau vātikakhaṇḍāḥ
Vocativevātikakhaṇḍa vātikakhaṇḍau vātikakhaṇḍāḥ
Accusativevātikakhaṇḍam vātikakhaṇḍau vātikakhaṇḍān
Instrumentalvātikakhaṇḍena vātikakhaṇḍābhyām vātikakhaṇḍaiḥ vātikakhaṇḍebhiḥ
Dativevātikakhaṇḍāya vātikakhaṇḍābhyām vātikakhaṇḍebhyaḥ
Ablativevātikakhaṇḍāt vātikakhaṇḍābhyām vātikakhaṇḍebhyaḥ
Genitivevātikakhaṇḍasya vātikakhaṇḍayoḥ vātikakhaṇḍānām
Locativevātikakhaṇḍe vātikakhaṇḍayoḥ vātikakhaṇḍeṣu

Compound vātikakhaṇḍa -

Adverb -vātikakhaṇḍam -vātikakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria