Declension table of ?vātīyā

Deva

FeminineSingularDualPlural
Nominativevātīyā vātīye vātīyāḥ
Vocativevātīye vātīye vātīyāḥ
Accusativevātīyām vātīye vātīyāḥ
Instrumentalvātīyayā vātīyābhyām vātīyābhiḥ
Dativevātīyāyai vātīyābhyām vātīyābhyaḥ
Ablativevātīyāyāḥ vātīyābhyām vātīyābhyaḥ
Genitivevātīyāyāḥ vātīyayoḥ vātīyānām
Locativevātīyāyām vātīyayoḥ vātīyāsu

Adverb -vātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria