Declension table of ?vātīya

Deva

NeuterSingularDualPlural
Nominativevātīyam vātīye vātīyāni
Vocativevātīya vātīye vātīyāni
Accusativevātīyam vātīye vātīyāni
Instrumentalvātīyena vātīyābhyām vātīyaiḥ
Dativevātīyāya vātīyābhyām vātīyebhyaḥ
Ablativevātīyāt vātīyābhyām vātīyebhyaḥ
Genitivevātīyasya vātīyayoḥ vātīyānām
Locativevātīye vātīyayoḥ vātīyeṣu

Compound vātīya -

Adverb -vātīyam -vātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria