Declension table of ?vātīya

Deva

MasculineSingularDualPlural
Nominativevātīyaḥ vātīyau vātīyāḥ
Vocativevātīya vātīyau vātīyāḥ
Accusativevātīyam vātīyau vātīyān
Instrumentalvātīyena vātīyābhyām vātīyaiḥ vātīyebhiḥ
Dativevātīyāya vātīyābhyām vātīyebhyaḥ
Ablativevātīyāt vātīyābhyām vātīyebhyaḥ
Genitivevātīyasya vātīyayoḥ vātīyānām
Locativevātīye vātīyayoḥ vātīyeṣu

Compound vātīya -

Adverb -vātīyam -vātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria