Declension table of ?vātīkṛtanāśanā

Deva

FeminineSingularDualPlural
Nominativevātīkṛtanāśanā vātīkṛtanāśane vātīkṛtanāśanāḥ
Vocativevātīkṛtanāśane vātīkṛtanāśane vātīkṛtanāśanāḥ
Accusativevātīkṛtanāśanām vātīkṛtanāśane vātīkṛtanāśanāḥ
Instrumentalvātīkṛtanāśanayā vātīkṛtanāśanābhyām vātīkṛtanāśanābhiḥ
Dativevātīkṛtanāśanāyai vātīkṛtanāśanābhyām vātīkṛtanāśanābhyaḥ
Ablativevātīkṛtanāśanāyāḥ vātīkṛtanāśanābhyām vātīkṛtanāśanābhyaḥ
Genitivevātīkṛtanāśanāyāḥ vātīkṛtanāśanayoḥ vātīkṛtanāśanānām
Locativevātīkṛtanāśanāyām vātīkṛtanāśanayoḥ vātīkṛtanāśanāsu

Adverb -vātīkṛtanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria