Declension table of ?vātīkṛtanāśana

Deva

NeuterSingularDualPlural
Nominativevātīkṛtanāśanam vātīkṛtanāśane vātīkṛtanāśanāni
Vocativevātīkṛtanāśana vātīkṛtanāśane vātīkṛtanāśanāni
Accusativevātīkṛtanāśanam vātīkṛtanāśane vātīkṛtanāśanāni
Instrumentalvātīkṛtanāśanena vātīkṛtanāśanābhyām vātīkṛtanāśanaiḥ
Dativevātīkṛtanāśanāya vātīkṛtanāśanābhyām vātīkṛtanāśanebhyaḥ
Ablativevātīkṛtanāśanāt vātīkṛtanāśanābhyām vātīkṛtanāśanebhyaḥ
Genitivevātīkṛtanāśanasya vātīkṛtanāśanayoḥ vātīkṛtanāśanānām
Locativevātīkṛtanāśane vātīkṛtanāśanayoḥ vātīkṛtanāśaneṣu

Compound vātīkṛtanāśana -

Adverb -vātīkṛtanāśanam -vātīkṛtanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria