Declension table of ?vātīkṛtanāśana

Deva

MasculineSingularDualPlural
Nominativevātīkṛtanāśanaḥ vātīkṛtanāśanau vātīkṛtanāśanāḥ
Vocativevātīkṛtanāśana vātīkṛtanāśanau vātīkṛtanāśanāḥ
Accusativevātīkṛtanāśanam vātīkṛtanāśanau vātīkṛtanāśanān
Instrumentalvātīkṛtanāśanena vātīkṛtanāśanābhyām vātīkṛtanāśanaiḥ vātīkṛtanāśanebhiḥ
Dativevātīkṛtanāśanāya vātīkṛtanāśanābhyām vātīkṛtanāśanebhyaḥ
Ablativevātīkṛtanāśanāt vātīkṛtanāśanābhyām vātīkṛtanāśanebhyaḥ
Genitivevātīkṛtanāśanasya vātīkṛtanāśanayoḥ vātīkṛtanāśanānām
Locativevātīkṛtanāśane vātīkṛtanāśanayoḥ vātīkṛtanāśaneṣu

Compound vātīkṛtanāśana -

Adverb -vātīkṛtanāśanam -vātīkṛtanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria