Declension table of ?vātigā

Deva

FeminineSingularDualPlural
Nominativevātigā vātige vātigāḥ
Vocativevātige vātige vātigāḥ
Accusativevātigām vātige vātigāḥ
Instrumentalvātigayā vātigābhyām vātigābhiḥ
Dativevātigāyai vātigābhyām vātigābhyaḥ
Ablativevātigāyāḥ vātigābhyām vātigābhyaḥ
Genitivevātigāyāḥ vātigayoḥ vātigānām
Locativevātigāyām vātigayoḥ vātigāsu

Adverb -vātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria