Declension table of ?vātigaṅgaṇa

Deva

MasculineSingularDualPlural
Nominativevātigaṅgaṇaḥ vātigaṅgaṇau vātigaṅgaṇāḥ
Vocativevātigaṅgaṇa vātigaṅgaṇau vātigaṅgaṇāḥ
Accusativevātigaṅgaṇam vātigaṅgaṇau vātigaṅgaṇān
Instrumentalvātigaṅgaṇena vātigaṅgaṇābhyām vātigaṅgaṇaiḥ vātigaṅgaṇebhiḥ
Dativevātigaṅgaṇāya vātigaṅgaṇābhyām vātigaṅgaṇebhyaḥ
Ablativevātigaṅgaṇāt vātigaṅgaṇābhyām vātigaṅgaṇebhyaḥ
Genitivevātigaṅgaṇasya vātigaṅgaṇayoḥ vātigaṅgaṇānām
Locativevātigaṅgaṇe vātigaṅgaṇayoḥ vātigaṅgaṇeṣu

Compound vātigaṅgaṇa -

Adverb -vātigaṅgaṇam -vātigaṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria