Declension table of ?vātiga

Deva

NeuterSingularDualPlural
Nominativevātigam vātige vātigāni
Vocativevātiga vātige vātigāni
Accusativevātigam vātige vātigāni
Instrumentalvātigena vātigābhyām vātigaiḥ
Dativevātigāya vātigābhyām vātigebhyaḥ
Ablativevātigāt vātigābhyām vātigebhyaḥ
Genitivevātigasya vātigayoḥ vātigānām
Locativevātige vātigayoḥ vātigeṣu

Compound vātiga -

Adverb -vātigam -vātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria