Declension table of ?vātiga

Deva

MasculineSingularDualPlural
Nominativevātigaḥ vātigau vātigāḥ
Vocativevātiga vātigau vātigāḥ
Accusativevātigam vātigau vātigān
Instrumentalvātigena vātigābhyām vātigaiḥ vātigebhiḥ
Dativevātigāya vātigābhyām vātigebhyaḥ
Ablativevātigāt vātigābhyām vātigebhyaḥ
Genitivevātigasya vātigayoḥ vātigānām
Locativevātige vātigayoḥ vātigeṣu

Compound vātiga -

Adverb -vātigam -vātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria