Declension table of ?vāteśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativevāteśvaratīrtham vāteśvaratīrthe vāteśvaratīrthāni
Vocativevāteśvaratīrtha vāteśvaratīrthe vāteśvaratīrthāni
Accusativevāteśvaratīrtham vāteśvaratīrthe vāteśvaratīrthāni
Instrumentalvāteśvaratīrthena vāteśvaratīrthābhyām vāteśvaratīrthaiḥ
Dativevāteśvaratīrthāya vāteśvaratīrthābhyām vāteśvaratīrthebhyaḥ
Ablativevāteśvaratīrthāt vāteśvaratīrthābhyām vāteśvaratīrthebhyaḥ
Genitivevāteśvaratīrthasya vāteśvaratīrthayoḥ vāteśvaratīrthānām
Locativevāteśvaratīrthe vāteśvaratīrthayoḥ vāteśvaratīrtheṣu

Compound vāteśvaratīrtha -

Adverb -vāteśvaratīrtham -vāteśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria