Declension table of ?vāteṣu_ā

Deva

FeminineSingularDualPlural
Nominativevāteṣu_ā vāteṣu_e vāteṣu_āḥ
Vocativevāteṣu_e vāteṣu_e vāteṣu_āḥ
Accusativevāteṣu_ām vāteṣu_e vāteṣu_āḥ
Instrumentalvāteṣu_ayā vāteṣu_ābhyām vāteṣu_ābhiḥ
Dativevāteṣu_āyai vāteṣu_ābhyām vāteṣu_ābhyaḥ
Ablativevāteṣu_āyāḥ vāteṣu_ābhyām vāteṣu_ābhyaḥ
Genitivevāteṣu_āyāḥ vāteṣu_ayoḥ vāteṣu_ānām
Locativevāteṣu_āyām vāteṣu_ayoḥ vāteṣu_āsu

Adverb -vāteṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria