Declension table of ?vāteṣu

Deva

MasculineSingularDualPlural
Nominativevāteṣuḥ vāteṣū vāteṣavaḥ
Vocativevāteṣo vāteṣū vāteṣavaḥ
Accusativevāteṣum vāteṣū vāteṣūn
Instrumentalvāteṣuṇā vāteṣubhyām vāteṣubhiḥ
Dativevāteṣave vāteṣubhyām vāteṣubhyaḥ
Ablativevāteṣoḥ vāteṣubhyām vāteṣubhyaḥ
Genitivevāteṣoḥ vāteṣvoḥ vāteṣūṇām
Locativevāteṣau vāteṣvoḥ vāteṣuṣu

Compound vāteṣu -

Adverb -vāteṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria