Declension table of ?vātaśūla

Deva

NeuterSingularDualPlural
Nominativevātaśūlam vātaśūle vātaśūlāni
Vocativevātaśūla vātaśūle vātaśūlāni
Accusativevātaśūlam vātaśūle vātaśūlāni
Instrumentalvātaśūlena vātaśūlābhyām vātaśūlaiḥ
Dativevātaśūlāya vātaśūlābhyām vātaśūlebhyaḥ
Ablativevātaśūlāt vātaśūlābhyām vātaśūlebhyaḥ
Genitivevātaśūlasya vātaśūlayoḥ vātaśūlānām
Locativevātaśūle vātaśūlayoḥ vātaśūleṣu

Compound vātaśūla -

Adverb -vātaśūlam -vātaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria