Declension table of ?vātaśoṇitinī

Deva

FeminineSingularDualPlural
Nominativevātaśoṇitinī vātaśoṇitinyau vātaśoṇitinyaḥ
Vocativevātaśoṇitini vātaśoṇitinyau vātaśoṇitinyaḥ
Accusativevātaśoṇitinīm vātaśoṇitinyau vātaśoṇitinīḥ
Instrumentalvātaśoṇitinyā vātaśoṇitinībhyām vātaśoṇitinībhiḥ
Dativevātaśoṇitinyai vātaśoṇitinībhyām vātaśoṇitinībhyaḥ
Ablativevātaśoṇitinyāḥ vātaśoṇitinībhyām vātaśoṇitinībhyaḥ
Genitivevātaśoṇitinyāḥ vātaśoṇitinyoḥ vātaśoṇitinīnām
Locativevātaśoṇitinyām vātaśoṇitinyoḥ vātaśoṇitinīṣu

Compound vātaśoṇitini - vātaśoṇitinī -

Adverb -vātaśoṇitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria