Declension table of ?vātaśoṇitakī

Deva

FeminineSingularDualPlural
Nominativevātaśoṇitakī vātaśoṇitakyau vātaśoṇitakyaḥ
Vocativevātaśoṇitaki vātaśoṇitakyau vātaśoṇitakyaḥ
Accusativevātaśoṇitakīm vātaśoṇitakyau vātaśoṇitakīḥ
Instrumentalvātaśoṇitakyā vātaśoṇitakībhyām vātaśoṇitakībhiḥ
Dativevātaśoṇitakyai vātaśoṇitakībhyām vātaśoṇitakībhyaḥ
Ablativevātaśoṇitakyāḥ vātaśoṇitakībhyām vātaśoṇitakībhyaḥ
Genitivevātaśoṇitakyāḥ vātaśoṇitakyoḥ vātaśoṇitakīnām
Locativevātaśoṇitakyām vātaśoṇitakyoḥ vātaśoṇitakīṣu

Compound vātaśoṇitaki - vātaśoṇitakī -

Adverb -vātaśoṇitaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria