Declension table of ?vātaśoṇitaka

Deva

MasculineSingularDualPlural
Nominativevātaśoṇitakaḥ vātaśoṇitakau vātaśoṇitakāḥ
Vocativevātaśoṇitaka vātaśoṇitakau vātaśoṇitakāḥ
Accusativevātaśoṇitakam vātaśoṇitakau vātaśoṇitakān
Instrumentalvātaśoṇitakena vātaśoṇitakābhyām vātaśoṇitakaiḥ vātaśoṇitakebhiḥ
Dativevātaśoṇitakāya vātaśoṇitakābhyām vātaśoṇitakebhyaḥ
Ablativevātaśoṇitakāt vātaśoṇitakābhyām vātaśoṇitakebhyaḥ
Genitivevātaśoṇitakasya vātaśoṇitakayoḥ vātaśoṇitakānām
Locativevātaśoṇitake vātaśoṇitakayoḥ vātaśoṇitakeṣu

Compound vātaśoṇitaka -

Adverb -vātaśoṇitakam -vātaśoṇitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria