Declension table of ?vātaśoṇita

Deva

NeuterSingularDualPlural
Nominativevātaśoṇitam vātaśoṇite vātaśoṇitāni
Vocativevātaśoṇita vātaśoṇite vātaśoṇitāni
Accusativevātaśoṇitam vātaśoṇite vātaśoṇitāni
Instrumentalvātaśoṇitena vātaśoṇitābhyām vātaśoṇitaiḥ
Dativevātaśoṇitāya vātaśoṇitābhyām vātaśoṇitebhyaḥ
Ablativevātaśoṇitāt vātaśoṇitābhyām vātaśoṇitebhyaḥ
Genitivevātaśoṇitasya vātaśoṇitayoḥ vātaśoṇitānām
Locativevātaśoṇite vātaśoṇitayoḥ vātaśoṇiteṣu

Compound vātaśoṇita -

Adverb -vātaśoṇitam -vātaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria